Original

विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् ।हतप्रवीरामापन्नां चमूमिव महाहवे ॥ ६ ॥

Segmented

विध्वंस्-कवचाम् रुग्ण-गज-वाजि-रथ-ध्वजाम् हत-प्रवीराम् आपन्नाम् चमूम् इव महा-आहवे

Analysis

Word Lemma Parse
विध्वंस् विध्वंस् pos=va,comp=y,f=part
कवचाम् कवच pos=n,g=f,c=2,n=s
रुग्ण रुज् pos=va,comp=y,f=part
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
ध्वजाम् ध्वज pos=n,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
प्रवीराम् प्रवीर pos=n,g=f,c=2,n=s
आपन्नाम् आपद् pos=va,g=f,c=2,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s