Original

विधूमामिव हेमाभामध्वराग्निसमुत्थिताम् ।हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम् ॥ ५ ॥

Segmented

विधूमाम् इव हेम-आभाम् अध्वर-अग्नि-समुत्थिताम् हविः-अभ्युक्षिताम् पश्चाच् छिखाम् विप्रलयम् गताम्

Analysis

Word Lemma Parse
विधूमाम् विधूम pos=a,g=f,c=2,n=s
इव इव pos=i
हेम हेमन् pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
अध्वर अध्वर pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
समुत्थिताम् समुत्था pos=va,g=f,c=2,n=s,f=part
हविः हविस् pos=n,comp=y
अभ्युक्षिताम् अभ्युक्ष् pos=va,g=f,c=2,n=s,f=part
पश्चाच् पश्चात् pos=i
छिखाम् शिखा pos=n,g=f,c=2,n=s
विप्रलयम् विप्रलय pos=n,g=m,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part