Original

अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम् ।लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ ४ ॥

Segmented

अल्प-उष्ण-क्षुभित-सलिलाम् घर्म-उत्तप्त-विहंगमाम् लीन-मीन-झष-ग्राहाम् कृशाम् गिरि-नदीम् इव

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
क्षुभित क्षुभ् pos=va,comp=y,f=part
सलिलाम् सलिल pos=n,g=f,c=2,n=s
घर्म घर्म pos=n,comp=y
उत्तप्त उत्तप् pos=va,comp=y,f=part
विहंगमाम् विहंगम pos=n,g=f,c=2,n=s
लीन ली pos=va,comp=y,f=part
मीन मीन pos=n,comp=y
झष झष pos=n,comp=y
ग्राहाम् ग्राह pos=n,g=f,c=2,n=s
कृशाम् कृश pos=a,g=f,c=2,n=s
गिरि गिरि pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
इव इव pos=i