Original

राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम् ॥ ३ ॥

Segmented

राहु-शत्रोः प्रियाम् पत्नीम् श्रिया प्रज्वल्-प्रभाम् ग्रहेण अभ्युत्थितेन एकाम् रोहिणीम् इव पीडिताम्

Analysis

Word Lemma Parse
राहु राहु pos=n,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
प्रज्वल् प्रज्वल् pos=va,comp=y,f=part
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
ग्रहेण ग्रह pos=n,g=m,c=3,n=s
अभ्युत्थितेन अभ्युत्था pos=va,g=m,c=3,n=s,f=part
एकाम् एक pos=n,g=f,c=2,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
इव इव pos=i
पीडिताम् पीडय् pos=va,g=f,c=2,n=s,f=part