Original

एवं बहुविधं जल्पन्विवेश वसतिं पितुः ।तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २४ ॥

Segmented

एवम् बहुविधम् जल्पन् विवेश वसतिम् पितुः तेन हीनाम् नरेन्द्रेण सिंह-हीनाम् गुहाम् इव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
जल्पन् जल्प् pos=va,g=m,c=1,n=s,f=part
विवेश विश् pos=v,p=3,n=s,l=lit
वसतिम् वसति pos=n,g=f,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
हीनाम् हा pos=va,g=f,c=2,n=s,f=part
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
सिंह सिंह pos=n,comp=y
हीनाम् हा pos=va,g=f,c=2,n=s,f=part
गुहाम् गुहा pos=n,g=f,c=2,n=s
इव इव pos=i