Original

तरुणैश्चारु वेषैश्च नरैरुन्नतगामिभिः ।संपतद्भिरयोध्यायां न विभान्ति महापथाः ॥ २३ ॥

Segmented

तरुणैः चारु-वेषैः च नरैः उन्नत-गामिन् संपतद्भिः अयोध्यायाम् न विभान्ति महापथाः

Analysis

Word Lemma Parse
तरुणैः तरुण pos=a,g=m,c=3,n=p
चारु चारु pos=a,comp=y
वेषैः वेष pos=n,g=m,c=3,n=p
pos=i
नरैः नर pos=n,g=m,c=3,n=p
उन्नत उन्नम् pos=va,comp=y,f=part
गामिन् गामिन् pos=a,g=m,c=3,n=p
संपतद्भिः सम्पत् pos=va,g=m,c=3,n=p,f=part
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
pos=i
विभान्ति विभा pos=v,p=3,n=p,l=lat
महापथाः महापथ pos=n,g=m,c=1,n=p