Original

यानप्रवरघोषश्च स्निग्धश्च हयनिःस्वनः ।प्रमत्तगजनादश्च महांश्च रथनिःस्वनः ।नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २२ ॥

Segmented

यान-प्रवर-घोषः च स्निग्धः च हय-निःस्वनः प्रमत्त-गज-नादः च महांः च रथ-निःस्वनः न इदानीम् श्रूयते पुर्याम् अस्याम् रामे विवासिते

Analysis

Word Lemma Parse
यान यान pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
स्निग्धः स्निग्ध pos=a,g=m,c=1,n=s
pos=i
हय हय pos=n,comp=y
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s
प्रमत्त प्रमद् pos=va,comp=y,f=part
गज गज pos=n,comp=y
नादः नाद pos=n,g=m,c=1,n=s
pos=i
महांः महत् pos=a,g=m,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s
pos=i
इदानीम् इदानीम् pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
पुर्याम् पुरी pos=n,g=f,c=7,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
रामे राम pos=n,g=m,c=7,n=s
विवासिते विवासय् pos=va,g=m,c=7,n=s,f=part