Original

वारुणीमदगन्धाश्च माल्यगन्धश्च मूर्छितः ।धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥ २१ ॥

Segmented

वारुणी-मद-गन्धाः च माल्य-गन्धः च मूर्छितः धूपय्-अगरु-गन्धः च न प्रवाति समन्ततः

Analysis

Word Lemma Parse
वारुणी वारुणी pos=n,comp=y
मद मद pos=n,comp=y
गन्धाः गन्ध pos=n,g=m,c=1,n=p
pos=i
माल्य माल्य pos=n,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
धूपय् धूपय् pos=va,comp=y,f=part
अगरु अगरु pos=n,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
pos=i
प्रवाति प्रवा pos=v,p=3,n=s,l=lat
समन्ततः समन्ततः pos=i