Original

किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते ।यथापुरमयोध्यायां गीतवादित्रनिःस्वनः ॥ २० ॥

Segmented

किम् नु खल्व् अद्य गम्भीरो मूर्छितो न निशम्यते यथापुरम् अयोध्यायाम् गीत-वादित्र-निःस्वनः

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
खल्व् खलु pos=i
अद्य अद्य pos=i
गम्भीरो गम्भीर pos=a,g=m,c=1,n=s
मूर्छितो मूर्छय् pos=va,g=m,c=1,n=s,f=part
pos=i
निशम्यते निशम् pos=v,p=3,n=s,l=lat
यथापुरम् यथापुरम् pos=i
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
गीत गीत pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s