Original

भरतस्तु रथस्थः सञ्श्रीमान्दशरथात्मजः ।वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ १९ ॥

Segmented

भरतस् तु रथ-स्थः सञ् श्रीमान् दशरथ-आत्मजः वाहयन्तम् रथ-श्रेष्ठम् सारथिम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
भरतस् भरत pos=n,g=m,c=1,n=s
तु तु pos=i
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सञ् अस् pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
वाहयन्तम् वाहय् pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan