Original

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्र मण्डलम् ।प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ १८ ॥

Segmented

प्रावृषि प्रविगाढायाम् प्रविष्टस्य अभ्र-मण्डलम् प्रच्छन्नाम् नील-जीमूतैः भास्करस्य प्रभाम् इव

Analysis

Word Lemma Parse
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
प्रविगाढायाम् प्रविगाह् pos=va,g=f,c=7,n=s,f=part
प्रविष्टस्य प्रविश् pos=va,g=m,c=6,n=s,f=part
अभ्र अभ्र pos=n,comp=y
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
प्रच्छन्नाम् प्रच्छद् pos=va,g=f,c=2,n=s,f=part
नील नील pos=a,comp=y
जीमूतैः जीमूत pos=n,g=m,c=3,n=p
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
इव इव pos=i