Original

विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ १६ ॥

Segmented

विपुलाम् वितताम् च एव युक्त-पाशाम् तरस्विनाम् भूमौ बाणैः विनिष्कृत्ताम् पतिताम् ज्याम् इव आयुधात्

Analysis

Word Lemma Parse
विपुलाम् विपुल pos=a,g=f,c=2,n=s
वितताम् वितन् pos=va,g=f,c=2,n=s,f=part
pos=i
एव एव pos=i
युक्त युज् pos=va,comp=y,f=part
पाशाम् पाश pos=n,g=f,c=2,n=s
तरस्विनाम् तरस्विन् pos=n,g=m,c=6,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
विनिष्कृत्ताम् विनिष्कृत् pos=va,g=f,c=2,n=s,f=part
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
ज्याम् ज्या pos=n,g=f,c=2,n=s
इव इव pos=i
आयुधात् आयुध pos=n,g=n,c=5,n=s