Original

वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् ।उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ १५ ॥

Segmented

व्रश्च्-भूमि-तलाम् निम्नाम् व्रश्च्-पात्रैः समावृताम् उपयुक्त-उदकाम् भग्नाम् प्रपाम् निपतिताम् इव

Analysis

Word Lemma Parse
व्रश्च् व्रश्च् pos=va,comp=y,f=part
भूमि भूमि pos=n,comp=y
तलाम् तल pos=n,g=f,c=2,n=s
निम्नाम् निम्न pos=a,g=f,c=2,n=s
व्रश्च् व्रश्च् pos=va,comp=y,f=part
पात्रैः पात्र pos=n,g=n,c=3,n=p
समावृताम् समावृ pos=va,g=f,c=2,n=s,f=part
उपयुक्त उपयुज् pos=va,comp=y,f=part
उदकाम् उदक pos=n,g=f,c=2,n=s
भग्नाम् भञ्ज् pos=va,g=f,c=2,n=s,f=part
प्रपाम् प्रपा pos=n,g=f,c=2,n=s
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i