Original

क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् ।हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ १४ ॥

Segmented

क्षीण-पान-उत्तमैः भिन्नैः शरावैः अभिसंवृताम् हत-शौण्डाम् इव आकाशे पान-भूमिम् असंस्कृताम्

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
पान पान pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
भिन्नैः भिद् pos=va,g=m,c=3,n=p,f=part
शरावैः शराव pos=n,g=m,c=3,n=p
अभिसंवृताम् अभिसंवृ pos=va,g=f,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
शौण्डाम् शौण्ड pos=a,g=f,c=2,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
पान पान pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
असंस्कृताम् असंस्कृत pos=a,g=f,c=2,n=s