Original

संमूढनिगमां सर्वां संक्षिप्तविपणापणाम् ।प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ १३ ॥

Segmented

संमूढ-निगमाम् सर्वाम् संक्षिप्त-विपण-आपणाम् प्रच्छन्न-शशि-नक्षत्राम् द्याम् इव अम्बुधरैः वृताम्

Analysis

Word Lemma Parse
संमूढ सम्मुह् pos=va,comp=y,f=part
निगमाम् निगम pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
संक्षिप्त संक्षिप् pos=va,comp=y,f=part
विपण विपण pos=n,comp=y
आपणाम् आपण pos=n,g=f,c=2,n=s
प्रच्छन्न प्रच्छद् pos=va,comp=y,f=part
शशि शशिन् pos=n,comp=y
नक्षत्राम् नक्षत्र pos=n,g=f,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
इव इव pos=i
अम्बुधरैः अम्बुधर pos=n,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part