Original

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम् ।द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ १२ ॥

Segmented

पुष्प-नद्धाम् वसन्त-अन्ते मत्त-भ्रमर-शालिन्

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
नद्धाम् नह् pos=va,g=f,c=2,n=s,f=part
वसन्त वसन्त pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मत्त मद् pos=va,comp=y,f=part
भ्रमर भ्रमर pos=n,comp=y
शालिन् शालिन् pos=a,g=f,c=2,n=s