Original

सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ ११ ॥

Segmented

सहसा चलिताम् स्थानान् महीम् पुण्य-क्षयतः गताम् संहृ-द्युति-विस्ताराम् ताराम् इव दिवः च्युताम्

Analysis

Word Lemma Parse
सहसा सहसा pos=i
चलिताम् चल् pos=va,g=f,c=2,n=s,f=part
स्थानान् स्थान pos=n,g=n,c=5,n=s
महीम् मही pos=n,g=f,c=2,n=s
पुण्य पुण्य pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
संहृ संहृ pos=va,comp=y,f=part
द्युति द्युति pos=n,comp=y
विस्ताराम् विस्तार pos=n,g=f,c=2,n=s
ताराम् तारा pos=n,g=f,c=2,n=s
इव इव pos=i
दिवः दिव् pos=n,g=m,c=5,n=s
च्युताम् च्यु pos=va,g=f,c=2,n=s,f=part