Original

प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ १० ॥

Segmented

प्रभा-करालैः सु स्निग्धैः प्रज्वलद्भिः इव उत्तमैः वियुक्ताम् मणिभिः जात्यैः नवाम् मुक्ता-आवलीम् इव

Analysis

Word Lemma Parse
प्रभा प्रभा pos=n,comp=y
करालैः कराल pos=a,g=m,c=3,n=p
सु सु pos=i
स्निग्धैः स्निग्ध pos=a,g=m,c=3,n=p
प्रज्वलद्भिः प्रज्वल् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
वियुक्ताम् वियुज् pos=va,g=f,c=2,n=s,f=part
मणिभिः मणि pos=n,g=m,c=3,n=p
जात्यैः जात्य pos=a,g=m,c=3,n=p
नवाम् नव pos=a,g=f,c=2,n=s
मुक्ता मुक्ता pos=n,comp=y
आवलीम् आवलि pos=n,g=f,c=2,n=s
इव इव pos=i