Original

स याच्यमानो गुरुणा मया च दृढविक्रमः ।राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ ९ ॥

Segmented

स याच्यमानो गुरुणा मया च दृढ-विक्रमः राघवः परम-प्रीतः वसिष्ठम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
याच्यमानो याच् pos=va,g=m,c=1,n=s,f=part
गुरुणा गुरु pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan