Original

एवमुक्तस्तु भरतो भरद्वाजेन धीमता ।प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः ॥ ८ ॥

Segmented

एवम् उक्तस् तु भरतो भरद्वाजेन धीमता प्रत्युवाच भरद्वाजम् भरतो धर्म-वत्सलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भरतो भरत pos=n,g=m,c=1,n=s
भरद्वाजेन भरद्वाज pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
भरद्वाजम् भरद्वाज pos=n,g=m,c=2,n=s
भरतो भरत pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s