Original

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।अपि कृत्यं कृतं तात रामेण च समागतम् ॥ ७ ॥

Segmented

ततो हृष्टो भरद्वाजो भरतम् वाक्यम् अब्रवीत् अपि कृत्यम् कृतम् तात रामेण च समागतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अपि अपि pos=i
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
रामेण राम pos=n,g=m,c=3,n=s
pos=i
समागतम् समागम् pos=va,g=n,c=1,n=s,f=part