Original

स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।अवतीर्य रथात्पादौ ववन्दे कुलनन्दनः ॥ ६ ॥

Segmented

स तम् आश्रमम् आगम्य भरद्वाजस्य बुद्धिमान् अवतीर्य रथात् पादौ ववन्दे कुल-नन्दनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
अवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
पादौ पाद pos=n,g=m,c=2,n=d
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
कुल कुल pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s