Original

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ ५ ॥

Segmented

अदूराच् चित्रकूटस्य ददर्श भरतस् तदा आश्रमम् यत्र स मुनिः भरद्वाजः कृत-आलयः

Analysis

Word Lemma Parse
अदूराच् अदूर pos=a,g=n,c=5,n=s
चित्रकूटस्य चित्रकूट pos=n,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
भरतस् भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
आलयः आलय pos=n,g=m,c=1,n=s