Original

पश्यन्धातुसहस्राणि रम्याणि विविधानि च ।प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ ४ ॥

Segmented

पश्यन् धातु-सहस्राणि रम्याणि विविधानि च प्रययौ तस्य पार्श्वेन स सैन्यः भरतस् तदा

Analysis

Word Lemma Parse
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
धातु धातु pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
रम्याणि रम्य pos=a,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
पार्श्वेन पार्श्व pos=n,g=m,c=3,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
भरतस् भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i