Original

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ ३ ॥

Segmented

मन्दाकिनीम् नदीम् रम्याम् प्राच्-मुखाः ते ययुस् तदा प्रदक्षिणम् च कुर्वाणाः चित्रकूटम् महा-गिरिम्

Analysis

Word Lemma Parse
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ययुस् या pos=v,p=3,n=p,l=lit
तदा तदा pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
pos=i
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
चित्रकूटम् चित्रकूट pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s