Original

तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः ।शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २२ ॥

Segmented

ताम् रम्य-जल-सम्पूर्णाम् संतीर्य सहबान्धवः शृङ्गिवेर-पुरम् रम्यम् प्रविवेश स सैनिकः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
रम्य रम्य pos=a,comp=y
जल जल pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
संतीर्य संतृ pos=vi
सहबान्धवः सहबान्धव pos=a,g=m,c=1,n=s
शृङ्गिवेर शृङ्गवेर pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i
सैनिकः सैनिक pos=n,g=m,c=1,n=s