Original

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् ॥ २१ ॥

Segmented

ततस् ते यमुनाम् दिव्याम् नदीम् तीर्त्वा ऊर्मि-मालिनीम् ददृशुस् ताम् पुनः सर्वे गङ्गाम् शिव-जलाम् नदीम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
यमुनाम् यमुना pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
तीर्त्वा तृ pos=vi
ऊर्मि ऊर्मि pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
शिव शिव pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s