Original

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः ।भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ १९ ॥

Segmented

ततः प्रदक्षिणम् कृत्वा भरद्वाजम् पुनः पुनः भरतस् तु ययौ श्रीमान् अयोध्याम् सह मन्त्रिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
भरद्वाजम् भरद्वाज pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
भरतस् भरत pos=n,g=m,c=1,n=s
तु तु pos=i
ययौ या pos=v,p=3,n=s,l=lit
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p