Original

अमृतः स महाबाहुः पिता दशरथस्तव ।यस्य त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः ॥ १७ ॥

Segmented

अमृतः स महा-बाहुः पिता दशरथस् तव यस्य त्वम् ईदृशः पुत्रो धर्म-आत्मा धर्म-वत्सलः

Analysis

Word Lemma Parse
अमृतः अमृत pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
दशरथस् दशरथ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशः ईदृश pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s