Original

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।यदार्यं त्वयि तिष्ठेत्तु निम्ने वृष्टिमिवोदकम् ॥ १६ ॥

Segmented

न एतत् चित्रम् नर-व्याघ्र शील-वृत्तवत् वर यद् आर्यम् त्वयि तिष्ठेत् तु निम्ने वृष्टिम् इव उदकम्

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शील शील pos=n,comp=y
वृत्तवत् वृत्तवत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
आर्यम् आर्य pos=a,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
निम्ने निम्न pos=n,g=n,c=7,n=s
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
इव इव pos=i
उदकम् उदक pos=n,g=n,c=1,n=s