Original

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत् ॥ १५ ॥

Segmented

एतच् छ्रुत्वा शुभम् वाक्यम् भरतस्य महात्मनः भरद्वाजः शुभतरम् मुनिः वाक्यम् उदाहरत्

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
शुभतरम् शुभतर pos=a,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उदाहरत् उदाहृ pos=v,p=3,n=s,l=lan