Original

एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।पादुके हेमविकृते मम राज्याय ते ददौ ॥ १३ ॥

Segmented

एवम् उक्तो वसिष्ठेन राघवः प्राच्-मुखः स्थितः पादुके हेम-विकृते मम राज्याय ते ददौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पादुके पादुका pos=n,g=f,c=2,n=d
हेम हेमन् pos=n,comp=y
विकृते विकृ pos=va,g=f,c=2,n=d,f=part
मम मद् pos=n,g=,c=6,n=s
राज्याय राज्य pos=n,g=n,c=4,n=s
ते तद् pos=n,g=f,c=2,n=d
ददौ दा pos=v,p=3,n=s,l=lit