Original

एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ १२ ॥

Segmented

एते प्रयच्छ संहृष्टः पादुके हेम-भूषिते अयोध्यायाम् महा-प्राज्ञैः योगक्षेम-करे तव

Analysis

Word Lemma Parse
एते एतद् pos=n,g=f,c=2,n=d
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
पादुके पादुका pos=n,g=f,c=2,n=d
हेम हेमन् pos=n,comp=y
भूषिते भूषय् pos=va,g=f,c=2,n=d,f=part
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
योगक्षेम योगक्षेम pos=n,comp=y
करे कर pos=a,g=f,c=2,n=d
तव त्वद् pos=n,g=,c=6,n=s