Original

ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥ १ ॥

Segmented

ततः शिरसि कृत्वा तु पादुके भरतस् तदा आरुरोह रथम् हृष्टः शत्रुघ्नेन समन्वितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिरसि शिरस् pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
तु तु pos=i
पादुके पादुका pos=n,g=f,c=2,n=d
भरतस् भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
शत्रुघ्नेन शत्रुघ्न pos=n,g=m,c=3,n=s
समन्वितः समन्वित pos=a,g=m,c=1,n=s