Original

स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया ।कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ ९ ॥

Segmented

स्रस्त-गात्रः तु भरतः स वाचा सज्जमानया कृत-अञ्जलिः इदम् वाक्यम् राघवम् पुनः अब्रवीत्

Analysis

Word Lemma Parse
स्रस्त स्रंस् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
तु तु pos=i
भरतः भरत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
सज्जमानया सञ्ज् pos=va,g=f,c=3,n=s,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan