Original

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः ।रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ ८ ॥

Segmented

ह्लादितस् तेन वाक्येन शुभेन शुभ-दर्शनः रामः संहृषित-वदनः तान् ऋषीन् अभ्यपूजयत्

Analysis

Word Lemma Parse
ह्लादितस् ह्लादय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
शुभेन शुभ pos=a,g=n,c=3,n=s
शुभ शुभ pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
संहृषित संहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan