Original

सदानृणमिमं रामं वयमिच्छामहे पितुः ।अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥ ६ ॥

Segmented

सदा अनृणम् इमम् रामम् वयम् इच्छामहे पितुः अनृण-त्वात् च कैकेय्याः स्वर्गम् दशरथो गतः

Analysis

Word Lemma Parse
सदा सदा pos=i
अनृणम् अनृण pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
इच्छामहे इष् pos=v,p=1,n=p,l=lat
पितुः पितृ pos=n,g=m,c=6,n=s
अनृण अनृण pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
कैकेय्याः कैकेयी pos=n,g=f,c=6,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part