Original

कुले जात महाप्राज्ञ महावृत्त महायशः ।ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ ५ ॥

Segmented

कुले जात महा-प्राज्ञैः महा-वृत्त महा-यशः ग्राह्यम् रामस्य वाक्यम् ते पितरम् यद्य् अवेक्षसे

Analysis

Word Lemma Parse
कुले कुल pos=n,g=n,c=7,n=s
जात जन् pos=va,g=m,c=8,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
वृत्त वृत्त pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
रामस्य राम pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
यद्य् यदि pos=i
अवेक्षसे अवेक्ष् pos=v,p=2,n=s,l=lat