Original

ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः ।भरतं राजशार्दूलमित्यूचुः संगता वचः ॥ ४ ॥

Segmented

ततस् त्व् ऋषि-गणाः क्षिप्रम् दशग्रीव-वध-एषिणः भरतम् राज-शार्दूलम् इत्य् ऊचुः संगता वचः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्व् तु pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
दशग्रीव दशग्रीव pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
भरतम् भरत pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
इत्य् इति pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
संगता संगम् pos=va,g=m,c=1,n=p,f=part
वचः वचस् pos=n,g=n,c=2,n=s