Original

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।श्रुत्वा वयं हि संभाषामुभयोः स्पृहयामहे ॥ ३ ॥

Segmented

स धन्यो यस्य पुत्रौ द्वौ धर्म-ज्ञौ धर्म-विक्रमौ श्रुत्वा वयम् हि सम्भाषाम् उभयोः स्पृहयामहे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धन्यो धन्य pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
धर्म धर्म pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=1,n=d
धर्म धर्म pos=n,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d
श्रुत्वा श्रु pos=vi
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
सम्भाषाम् सम्भाषा pos=n,g=f,c=2,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
स्पृहयामहे स्पृहय् pos=v,p=1,n=p,l=lat