Original

अथानुपूर्व्यात्प्रतिपूज्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।व्यसर्जयद्राघववंशवर्धनः स्थितः स्वधर्मे हिमवानिवाचलः ॥ २४ ॥

Segmented

अथ आनुपूर्व्यात् प्रतिपूज्य तम् जनम् गुरूंः च मन्त्रि-प्रकृतीः तथा अनुजौ व्यसर्जयद् राघव-वंश-वर्धनः स्थितः स्वधर्मे हिमवान् इव अचलः

Analysis

Word Lemma Parse
अथ अथ pos=i
आनुपूर्व्यात् आनुपूर्व्य pos=n,g=n,c=5,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
गुरूंः गुरु pos=n,g=m,c=2,n=p
pos=i
मन्त्रि मन्त्रिन् pos=n,comp=y
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
तथा तथा pos=i
अनुजौ अनुज pos=n,g=m,c=2,n=d
व्यसर्जयद् विसर्जय् pos=v,p=3,n=s,l=lan
राघव राघव pos=n,comp=y
वंश वंश pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s