Original

स पादुके ते भरतः प्रतापवान्स्वलंकृते संपरिगृह्य धर्मवित् ।प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्धनि ॥ २३ ॥

Segmented

स पादुके ते भरतः प्रतापवान् सु अलंकृते सम्परिगृह्य धर्म-विद् प्रदक्षिणम् च एव चकार राघवम् चकार च एव उत्तम-नाग-मूर्ध्नि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पादुके पादुका pos=n,g=f,c=2,n=d
ते तद् pos=n,g=f,c=2,n=d
भरतः भरत pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
सु सु pos=i
अलंकृते अलंकृ pos=va,g=f,c=2,n=d,f=part
सम्परिगृह्य सम्परिग्रह् pos=vi
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
चकार कृ pos=v,p=3,n=s,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
उत्तम उत्तम pos=a,comp=y
नाग नाग pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s