Original

सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च ।प्रायच्छत्सुमहातेजा भरताय महात्मने ॥ २२ ॥

Segmented

सो ऽधिरुह्य नर-व्याघ्रः पादुके ह्य् अवरुह्य च प्रायच्छत् सु महा-तेजाः भरताय महात्मने

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽधिरुह्य अधिरुह् pos=vi
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
पादुके पादुका pos=n,g=f,c=2,n=d
ह्य् हि pos=i
अवरुह्य अवरुह् pos=vi
pos=i
प्रायच्छत् प्रयम् pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भरताय भरत pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s