Original

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ २१ ॥

Segmented

अधिरोह आर्य पादाभ्याम् पादुके हेम-भूषिते एते हि सर्व-लोकस्य योगक्षेमम् विधास्यतः

Analysis

Word Lemma Parse
अधिरोह अधिरुह् pos=v,p=2,n=s,l=lot
आर्य आर्य pos=a,g=m,c=8,n=s
पादाभ्याम् पाद pos=n,g=m,c=3,n=d
पादुके पादुका pos=n,g=f,c=2,n=d
हेम हेमन् pos=n,comp=y
भूषिते भूषय् pos=va,g=f,c=2,n=d,f=part
एते एतद् pos=n,g=f,c=1,n=d
हि हि pos=i
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
योगक्षेमम् योगक्षेम pos=n,g=n,c=2,n=s
विधास्यतः विधा pos=v,p=3,n=d,l=lrt