Original

एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् ।तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् ॥ २० ॥

Segmented

एवम् ब्रुवाणम् भरतः कौसल्या-सुतम् अब्रवीत् तेजसा आदित्य-संकाशम् प्रतिपद्-चन्द्र-दर्शनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
भरतः भरत pos=n,g=m,c=1,n=s
कौसल्या कौसल्या pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तेजसा तेजस् pos=n,g=n,c=3,n=s
आदित्य आदित्य pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
प्रतिपद् प्रतिपद् pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s