Original

अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः ।तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २ ॥

Segmented

अन्तर्हितास् त्व् ऋषि-गणाः सिद्धाः च परम-ऋषयः तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे

Analysis

Word Lemma Parse
अन्तर्हितास् अन्तर्धा pos=va,g=m,c=1,n=p,f=part
त्व् तु pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तौ तद् pos=n,g=m,c=2,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
काकुत्स्थौ काकुत्स्थ pos=n,g=m,c=2,n=d
प्रशशंसिरे प्रशंस् pos=v,p=3,n=p,l=lit