Original

कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् ॥ १९ ॥

Segmented

कामाद् वा तात लोभाद् वा मात्रा तुभ्यम् इदम् कृतम् न तन् मनसि कर्तव्यम् वर्तितव्यम् च मातृ-वत्

Analysis

Word Lemma Parse
कामाद् काम pos=n,g=m,c=5,n=s
वा वा pos=i
तात तात pos=n,g=m,c=8,n=s
लोभाद् लोभ pos=n,g=m,c=5,n=s
वा वा pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
तन् तद् pos=n,g=n,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
pos=i
मातृ मातृ pos=n,comp=y
वत् वत् pos=i