Original

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् ।अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः ॥ १८ ॥

Segmented

लक्ष्मीः चन्द्राद् अपेयाद् वा हिमवान् वा हिमम् त्यजेत् अतीयात् सागरो वेलाम् न प्रतिज्ञाम् अहम् पितुः

Analysis

Word Lemma Parse
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
चन्द्राद् चन्द्र pos=n,g=m,c=5,n=s
अपेयाद् अपे pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
वा वा pos=i
हिमम् हिम pos=n,g=n,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
अतीयात् अती pos=v,p=3,n=s,l=vidhilin
सागरो सागर pos=n,g=m,c=1,n=s
वेलाम् वेला pos=n,g=f,c=2,n=s
pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s