Original

आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या ।भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ १६ ॥

Segmented

आगता त्वाम् इयम् बुद्धिः स्वजा वैनयिकी च या भृशम् उत्सहसे तात रक्षितुम् पृथिवीम् अपि

Analysis

Word Lemma Parse
आगता आगम् pos=va,g=f,c=1,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
स्वजा स्वज pos=a,g=f,c=1,n=s
वैनयिकी वैनयिक pos=a,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
भृशम् भृशम् pos=i
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
रक्षितुम् रक्ष् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अपि अपि pos=i