Original

इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा ।भृशं संप्रार्थयामास राममेवं प्रियं वदः ॥ १४ ॥

Segmented

इत्य् उक्त्वा न्यपतद् भ्रातुः पादयोः भरतस् तदा भृशम् सम्प्रार्थयामास रामम् एवम् प्रियंवदः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
भरतस् भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i
भृशम् भृशम् pos=i
सम्प्रार्थयामास सम्प्रार्थय् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
प्रियंवदः प्रियंवद pos=a,g=m,c=1,n=s